MTM A 961-68 Ṣoḍaśāṣṭottaraśatanāmastotra and Devīkṣamāpanastotra
Manuscript culture infobox
Filmed in: A 961/68
Title: Ṣoḍaśyaṣṭottaraśatanāmastotra
Dimensions: 27 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/112
Remarks:
MTM Reel No. A 961/68
Inventory No. 67897
Title Ṣoḍaśāṣṭottaraśatanāmastotra and Devīkṣamāpanastotra
Remarks according to the sub-colophon, the previous text is extracted from brahmayāmala
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.0 x 9.0 cm
Binding Hole(s)
Folios 5
Lines per Folio 5
Foliation figures on the verso, in the lower right hand margin under the abbreviation śata
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/112
Manuscript Features
The preliminary database doesn’t state is as a MTM. But after the colophon, there is a text for kṣamāpana beginning from śrīgaṇeśāya namaḥ ||. The foliation is continuous and the paper is the same. The reason of being different hand writing of the next text is that the space is narrower. So this is a MTM.
There is still possibility of being further text of kṣamāpana itself.
On fol. 5 there is content.
Excerpts
Beginning
śrīmaṅgalamūrttaye namaḥ || ||
bhṛgur uvāca || ||
caturvvaktra jagannātha stotraṃ vada mayi prabho ||
yasyānuṣṭhānamātreṇa naro muktim avāpnuyāt || 1 ||
brahmovāca || ||
sahasranāmnām ākṛṣya nāmnām astot(!)taraṃ śataṃ ||
guhyād guhyataraṃ guhyaṃ sundaryyāḥ parikīrttitam || 2 ||
oṁ asya śrīṣoḍaśyaṣṭottaraśatanāmastotramaṃtrasya śambhur ṛṣir anuṣṭup chaṃdaḥ śrīṣoḍaśī devatā dharmmārthakāmamokṣasiddhyarthe viniyogaḥ || || (fol. 1v1–2r1)
End
sundaryāḥ sarvadaṃ sevyam mahāpātakanāśana⟨ṃ⟩m ||
gopanīyaṅ gopanīyaṃ [[gopanīyaṃ]] kalau yuge ||
sahasranāmapāṭhasya phalaṃ yad vai prakīttitam || 18 ||
tasmāt koṭiguṇaṃ puṇyaṃ stavasyāsya prakīttanāt ||
aśvamedhādiyajñānāṃ phalaṃ prāpnoti mānavaḥ || 19 ||
paṭhet sadā bhaktiyuto naro yo
niśīthakāle ʼpy aruṇodayeva(!) ||
pradoṣakāle navamīdine ʼthavā
labheta bhogān paramādbhutān priyān || 20 || ||
...
guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japaṃ ||
siddhir bhavatu me devī(!) tat(!)prasādān maheśvarī(!) || 1 || ||
(fol. 4r1–4v1, 5r3–4)
«Sub-Colophon»
iti śrībrahmayāmale pūrvaṣaṇḍe ṣoḍaśāṣṭottaraśatanāmastotraṃ samāptam ||
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā
yadi śuddham aśuddhaṃ vā mama doṣo na dīyate || ||
śubham astu sadā sarvadā || || śrīsundarīśaraṇaḥ(!) || || (fol. 4v1–3)
Microfilm Details
Reel No. A 961/68
Date of Filming 13-11-1984
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 03-07-2012
Bibliography