MTM A 961-68 Ṣoḍaśāṣṭottaraśatanāmastotra and Devīkṣamāpanastotra

Manuscript culture infobox

Filmed in: A 961/68
Title: Ṣoḍaśyaṣṭottaraśatanāmastotra
Dimensions: 27 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/112
Remarks:


MTM Reel No. A 961/68

Inventory No. 67897

Title Ṣoḍaśāṣṭottaraśatanāmastotra and Devīkṣamāpanastotra

Remarks according to the sub-colophon, the previous text is extracted from brahmayāmala

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 9.0 cm

Binding Hole(s)

Folios 5

Lines per Folio 5

Foliation figures on the verso, in the lower right hand margin under the abbreviation śata

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/112

Manuscript Features

The preliminary database doesn’t state is as a MTM. But after the colophon, there is a text for kṣamāpana beginning from śrīgaṇeśāya namaḥ ||. The foliation is continuous and the paper is the same. The reason of being different hand writing of the next text is that the space is narrower. So this is a MTM.

There is still possibility of being further text of kṣamāpana itself.

On fol. 5 there is content.

Excerpts

Beginning

śrīmaṅgalamūrttaye namaḥ || ||


bhṛgur uvāca || ||


caturvvaktra jagannātha stotraṃ vada mayi prabho ||

yasyānuṣṭhānamātreṇa naro muktim avāpnuyāt || 1 ||


brahmovāca || ||


sahasranāmnām ākṛṣya nāmnām astot(!)taraṃ śataṃ ||

guhyād guhyataraṃ guhyaṃ sundaryyāḥ parikīrttitam || 2 ||


oṁ asya śrīṣoḍaśyaṣṭottaraśatanāmastotramaṃtrasya śambhur ṛṣir anuṣṭup chaṃdaḥ śrīṣoḍaśī devatā dharmmārthakāmamokṣasiddhyarthe viniyogaḥ || || (fol. 1v1–2r1)


End

sundaryāḥ sarvadaṃ sevyam mahāpātakanāśana⟨ṃ⟩m ||

gopanīyaṅ gopanīyaṃ [[gopanīyaṃ]] kalau yuge ||


sahasranāmapāṭhasya phalaṃ yad vai prakīttitam || 18 ||


tasmāt koṭiguṇaṃ puṇyaṃ stavasyāsya prakīttanāt ||

aśvamedhādiyajñānāṃ phalaṃ prāpnoti mānavaḥ || 19 ||


paṭhet sadā bhaktiyuto naro yo

niśīthakāle ʼpy aruṇodayeva(!) ||

pradoṣakāle navamīdine ʼthavā

labheta bhogān paramādbhutān priyān || 20 || ||

...

guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japaṃ ||

siddhir bhavatu me devī(!) tat(!)prasādān maheśvarī(!) || 1 || ||

(fol. 4r1–4v1, 5r3–4)


«Sub-Colophon»


iti śrībrahmayāmale pūrvaṣaṇḍe ṣoḍaśāṣṭottaraśatanāmastotraṃ samāptam ||


yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā

yadi śuddham aśuddhaṃ vā mama doṣo na dīyate || ||


śubham astu sadā sarvadā || || śrīsundarīśaraṇaḥ(!) || || (fol. 4v1–3)

Microfilm Details

Reel No. A 961/68

Date of Filming 13-11-1984

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 03-07-2012

Bibliography